Verbal Derivatives - ध्वन + णिच् + सन् + णिच् - ध्वन शब्दे - चुरादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
दिध्वनयिषणम्
अनीयर्
दिध्वनयिषणीयः - दिध्वनयिषणीया
ण्वुल्
दिध्वनयिषकः - दिध्वनयिषिका
तुमुँन्
दिध्वनयिषयितुम्
तव्य
दिध्वनयिषयितव्यः - दिध्वनयिषयितव्या
तृच्
दिध्वनयिषयिता - दिध्वनयिषयित्री
क्त्वा
दिध्वनयिषयित्वा
क्तवतुँ
दिध्वनयिषितवान् - दिध्वनयिषितवती
क्त
दिध्वनयिषितः - दिध्वनयिषिता
शतृँ
दिध्वनयिषयन् - दिध्वनयिषयन्ती
शानच्
दिध्वनयिषयमाणः - दिध्वनयिषयमाणा
यत्
दिध्वनयिष्यः - दिध्वनयिष्या
अच्
दिध्वनयिषः - दिध्वनयिषा
दिध्वनयिषा


Sanadi Suffixes

Prefixes