Verbal Derivatives - दुर् + कस् - कसँ गतौ - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
दुष्कसनम्
अनीयर्
दुष्कसनीयः - दुष्कसनीया
ण्वुल्
दुष्कासकः - दुष्कासिका
तुमुँन्
दुष्कसितुम्
तव्य
दुष्कसितव्यः - दुष्कसितव्या
तृच्
दुष्कसिता - दुष्कसित्री
ल्यप्
दुष्कस्य
क्तवतुँ
दुष्कसितवान् - दुष्कसितवती
क्त
दुष्कसितः - दुष्कसिता
शतृँ
दुष्कसन् - दुष्कसन्ती
ण्यत्
दुष्कास्यः - दुष्कास्या
अच्
दुष्कसः - दुष्कसा
घञ्
दुष्कासः
क्तिन्
दुष्कस्तिः


Sanadi Suffixes

Prefixes



Others