Verbal Derivatives - अभि + कस् - कसँ गतौ - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
अभिकसनम्
अनीयर्
अभिकसनीयः - अभिकसनीया
ण्वुल्
अभिकासकः - अभिकासिका
तुमुँन्
अभिकसितुम्
तव्य
अभिकसितव्यः - अभिकसितव्या
तृच्
अभिकसिता - अभिकसित्री
ल्यप्
अभिकस्य
क्तवतुँ
अभिकसितवान् - अभिकसितवती
क्त
अभिकसितः - अभिकसिता
शतृँ
अभिकसन् - अभिकसन्ती
ण्यत्
अभिकास्यः - अभिकास्या
अच्
अभिकसः - अभिकसा
घञ्
अभिकासः
क्तिन्
अभिकस्तिः


Sanadi Suffixes

Prefixes



Others