Verbal Derivatives - कञ्च् + यङ् + णिच् + सन् + णिच् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
चाकञ्च्ययिषणम्
अनीयर्
चाकञ्च्ययिषणीयः - चाकञ्च्ययिषणीया
ण्वुल्
चाकञ्च्ययिषकः - चाकञ्च्ययिषिका
तुमुँन्
चाकञ्च्ययिषयितुम्
तव्य
चाकञ्च्ययिषयितव्यः - चाकञ्च्ययिषयितव्या
तृच्
चाकञ्च्ययिषयिता - चाकञ्च्ययिषयित्री
क्त्वा
चाकञ्च्ययिषयित्वा
क्तवतुँ
चाकञ्च्ययिषितवान् - चाकञ्च्ययिषितवती
क्त
चाकञ्च्ययिषितः - चाकञ्च्ययिषिता
शतृँ
चाकञ्च्ययिषयन् - चाकञ्च्ययिषयन्ती
शानच्
चाकञ्च्ययिषयमाणः - चाकञ्च्ययिषयमाणा
यत्
चाकञ्च्ययिष्यः - चाकञ्च्ययिष्या
अच्
चाकञ्च्ययिषः - चाकञ्च्ययिषा
घञ्
चाकञ्च्ययिषः
चाकञ्च्ययिषा


Sanadi Suffixes

Prefixes