Verbal Derivatives - आङ् + कञ्च् + यङ् + णिच् + सन् + णिच् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
आचाकञ्च्ययिषणम्
अनीयर्
आचाकञ्च्ययिषणीयः - आचाकञ्च्ययिषणीया
ण्वुल्
आचाकञ्च्ययिषकः - आचाकञ्च्ययिषिका
तुमुँन्
आचाकञ्च्ययिषयितुम्
तव्य
आचाकञ्च्ययिषयितव्यः - आचाकञ्च्ययिषयितव्या
तृच्
आचाकञ्च्ययिषयिता - आचाकञ्च्ययिषयित्री
ल्यप्
आचाकञ्च्ययिषय्य
क्तवतुँ
आचाकञ्च्ययिषितवान् - आचाकञ्च्ययिषितवती
क्त
आचाकञ्च्ययिषितः - आचाकञ्च्ययिषिता
शतृँ
आचाकञ्च्ययिषयन् - आचाकञ्च्ययिषयन्ती
शानच्
आचाकञ्च्ययिषयमाणः - आचाकञ्च्ययिषयमाणा
यत्
आचाकञ्च्ययिष्यः - आचाकञ्च्ययिष्या
अच्
आचाकञ्च्ययिषः - आचाकञ्च्ययिषा
घञ्
आचाकञ्च्ययिषः
आचाकञ्च्ययिषा


Sanadi Suffixes

Prefixes