स्पृह ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्पृहम्
स्पृहे
स्पृहाणि
ସମ୍ବୋଧନ
स्पृह
स्पृहे
स्पृहाणि
ଦ୍ୱିତୀୟା
स्पृहम्
स्पृहे
स्पृहाणि
ତୃତୀୟା
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
ଚତୁର୍ଥୀ
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
ପଞ୍ଚମୀ
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
ଷଷ୍ଠୀ
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
ସପ୍ତମୀ
स्पृहे
स्पृहयोः
स्पृहेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्पृहम्
स्पृहे
स्पृहाणि
ସମ୍ବୋଧନ
स्पृह
स्पृहे
स्पृहाणि
ଦ୍ୱିତୀୟା
स्पृहम्
स्पृहे
स्पृहाणि
ତୃତୀୟା
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
ଚତୁର୍ଥୀ
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
ପଞ୍ଚମୀ
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
ଷଷ୍ଠୀ
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
ସପ୍ତମୀ
स्पृहे
स्पृहयोः
स्पृहेषु
ଅନ୍ୟ