सुखयमान विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सुखयमानः
सुखयमानौ
सुखयमानाः
संबोधन
सुखयमान
सुखयमानौ
सुखयमानाः
द्वितीया
सुखयमानम्
सुखयमानौ
सुखयमानान्
तृतीया
सुखयमानेन
सुखयमानाभ्याम्
सुखयमानैः
चतुर्थी
सुखयमानाय
सुखयमानाभ्याम्
सुखयमानेभ्यः
पंचमी
सुखयमानात् / सुखयमानाद्
सुखयमानाभ्याम्
सुखयमानेभ्यः
षष्ठी
सुखयमानस्य
सुखयमानयोः
सुखयमानानाम्
सप्तमी
सुखयमाने
सुखयमानयोः
सुखयमानेषु
 
एक
द्वि
अनेक
प्रथमा
सुखयमानः
सुखयमानौ
सुखयमानाः
सम्बोधन
सुखयमान
सुखयमानौ
सुखयमानाः
द्वितीया
सुखयमानम्
सुखयमानौ
सुखयमानान्
तृतीया
सुखयमानेन
सुखयमानाभ्याम्
सुखयमानैः
चतुर्थी
सुखयमानाय
सुखयमानाभ्याम्
सुखयमानेभ्यः
पञ्चमी
सुखयमानात् / सुखयमानाद्
सुखयमानाभ्याम्
सुखयमानेभ्यः
षष्ठी
सुखयमानस्य
सुखयमानयोः
सुखयमानानाम्
सप्तमी
सुखयमाने
सुखयमानयोः
सुखयमानेषु


इतर