सिद्धान्त ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सिद्धान्तः
सिद्धान्तौ
सिद्धान्ताः
ସମ୍ବୋଧନ
सिद्धान्त
सिद्धान्तौ
सिद्धान्ताः
ଦ୍ୱିତୀୟା
सिद्धान्तम्
सिद्धान्तौ
सिद्धान्तान्
ତୃତୀୟା
सिद्धान्तेन
सिद्धान्ताभ्याम्
सिद्धान्तैः
ଚତୁର୍ଥୀ
सिद्धान्ताय
सिद्धान्ताभ्याम्
सिद्धान्तेभ्यः
ପଞ୍ଚମୀ
सिद्धान्तात् / सिद्धान्ताद्
सिद्धान्ताभ्याम्
सिद्धान्तेभ्यः
ଷଷ୍ଠୀ
सिद्धान्तस्य
सिद्धान्तयोः
सिद्धान्तानाम्
ସପ୍ତମୀ
सिद्धान्ते
सिद्धान्तयोः
सिद्धान्तेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सिद्धान्तः
सिद्धान्तौ
सिद्धान्ताः
ସମ୍ବୋଧନ
सिद्धान्त
सिद्धान्तौ
सिद्धान्ताः
ଦ୍ୱିତୀୟା
सिद्धान्तम्
सिद्धान्तौ
सिद्धान्तान्
ତୃତୀୟା
सिद्धान्तेन
सिद्धान्ताभ्याम्
सिद्धान्तैः
ଚତୁର୍ଥୀ
सिद्धान्ताय
सिद्धान्ताभ्याम्
सिद्धान्तेभ्यः
ପଞ୍ଚମୀ
सिद्धान्तात् / सिद्धान्ताद्
सिद्धान्ताभ्याम्
सिद्धान्तेभ्यः
ଷଷ୍ଠୀ
सिद्धान्तस्य
सिद्धान्तयोः
सिद्धान्तानाम्
ସପ୍ତମୀ
सिद्धान्ते
सिद्धान्तयोः
सिद्धान्तेषु