सामान्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सामान्यः
सामान्यौ
सामान्याः
ସମ୍ବୋଧନ
सामान्य
सामान्यौ
सामान्याः
ଦ୍ୱିତୀୟା
सामान्यम्
सामान्यौ
सामान्यान्
ତୃତୀୟା
सामान्येन
सामान्याभ्याम्
सामान्यैः
ଚତୁର୍ଥୀ
सामान्याय
सामान्याभ्याम्
सामान्येभ्यः
ପଞ୍ଚମୀ
सामान्यात् / सामान्याद्
सामान्याभ्याम्
सामान्येभ्यः
ଷଷ୍ଠୀ
सामान्यस्य
सामान्ययोः
सामान्यानाम्
ସପ୍ତମୀ
सामान्ये
सामान्ययोः
सामान्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सामान्यः
सामान्यौ
सामान्याः
ସମ୍ବୋଧନ
सामान्य
सामान्यौ
सामान्याः
ଦ୍ୱିତୀୟା
सामान्यम्
सामान्यौ
सामान्यान्
ତୃତୀୟା
सामान्येन
सामान्याभ्याम्
सामान्यैः
ଚତୁର୍ଥୀ
सामान्याय
सामान्याभ्याम्
सामान्येभ्यः
ପଞ୍ଚମୀ
सामान्यात् / सामान्याद्
सामान्याभ्याम्
सामान्येभ्यः
ଷଷ୍ଠୀ
सामान्यस्य
सामान्ययोः
सामान्यानाम्
ସପ୍ତମୀ
सामान्ये
सामान्ययोः
सामान्येषु
ଅନ୍ୟ