सान्त्वनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सान्त्वनीयः
सान्त्वनीयौ
सान्त्वनीयाः
ସମ୍ବୋଧନ
सान्त्वनीय
सान्त्वनीयौ
सान्त्वनीयाः
ଦ୍ୱିତୀୟା
सान्त्वनीयम्
सान्त्वनीयौ
सान्त्वनीयान्
ତୃତୀୟା
सान्त्वनीयेन
सान्त्वनीयाभ्याम्
सान्त्वनीयैः
ଚତୁର୍ଥୀ
सान्त्वनीयाय
सान्त्वनीयाभ्याम्
सान्त्वनीयेभ्यः
ପଞ୍ଚମୀ
सान्त्वनीयात् / सान्त्वनीयाद्
सान्त्वनीयाभ्याम्
सान्त्वनीयेभ्यः
ଷଷ୍ଠୀ
सान्त्वनीयस्य
सान्त्वनीययोः
सान्त्वनीयानाम्
ସପ୍ତମୀ
सान्त्वनीये
सान्त्वनीययोः
सान्त्वनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सान्त्वनीयः
सान्त्वनीयौ
सान्त्वनीयाः
ସମ୍ବୋଧନ
सान्त्वनीय
सान्त्वनीयौ
सान्त्वनीयाः
ଦ୍ୱିତୀୟା
सान्त्वनीयम्
सान्त्वनीयौ
सान्त्वनीयान्
ତୃତୀୟା
सान्त्वनीयेन
सान्त्वनीयाभ्याम्
सान्त्वनीयैः
ଚତୁର୍ଥୀ
सान्त्वनीयाय
सान्त्वनीयाभ्याम्
सान्त्वनीयेभ्यः
ପଞ୍ଚମୀ
सान्त्वनीयात् / सान्त्वनीयाद्
सान्त्वनीयाभ्याम्
सान्त्वनीयेभ्यः
ଷଷ୍ଠୀ
सान्त्वनीयस्य
सान्त्वनीययोः
सान्त्वनीयानाम्
ସପ୍ତମୀ
सान्त्वनीये
सान्त्वनीययोः
सान्त्वनीयेषु


ଅନ୍ୟ