सान्तापिक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सान्तापिकः
सान्तापिकौ
सान्तापिकाः
संबोधन
सान्तापिक
सान्तापिकौ
सान्तापिकाः
द्वितीया
सान्तापिकम्
सान्तापिकौ
सान्तापिकान्
तृतीया
सान्तापिकेन
सान्तापिकाभ्याम्
सान्तापिकैः
चतुर्थी
सान्तापिकाय
सान्तापिकाभ्याम्
सान्तापिकेभ्यः
पंचमी
सान्तापिकात् / सान्तापिकाद्
सान्तापिकाभ्याम्
सान्तापिकेभ्यः
षष्ठी
सान्तापिकस्य
सान्तापिकयोः
सान्तापिकानाम्
सप्तमी
सान्तापिके
सान्तापिकयोः
सान्तापिकेषु
 
एक
द्वि
अनेक
प्रथमा
सान्तापिकः
सान्तापिकौ
सान्तापिकाः
सम्बोधन
सान्तापिक
सान्तापिकौ
सान्तापिकाः
द्वितीया
सान्तापिकम्
सान्तापिकौ
सान्तापिकान्
तृतीया
सान्तापिकेन
सान्तापिकाभ्याम्
सान्तापिकैः
चतुर्थी
सान्तापिकाय
सान्तापिकाभ्याम्
सान्तापिकेभ्यः
पञ्चमी
सान्तापिकात् / सान्तापिकाद्
सान्तापिकाभ्याम्
सान्तापिकेभ्यः
षष्ठी
सान्तापिकस्य
सान्तापिकयोः
सान्तापिकानाम्
सप्तमी
सान्तापिके
सान्तापिकयोः
सान्तापिकेषु


इतर