सान्तपत्न ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सान्तपत्नः
सान्तपत्नौ
सान्तपत्नाः
ସମ୍ବୋଧନ
सान्तपत्न
सान्तपत्नौ
सान्तपत्नाः
ଦ୍ୱିତୀୟା
सान्तपत्नम्
सान्तपत्नौ
सान्तपत्नान्
ତୃତୀୟା
सान्तपत्नेन
सान्तपत्नाभ्याम्
सान्तपत्नैः
ଚତୁର୍ଥୀ
सान्तपत्नाय
सान्तपत्नाभ्याम्
सान्तपत्नेभ्यः
ପଞ୍ଚମୀ
सान्तपत्नात् / सान्तपत्नाद्
सान्तपत्नाभ्याम्
सान्तपत्नेभ्यः
ଷଷ୍ଠୀ
सान्तपत्नस्य
सान्तपत्नयोः
सान्तपत्नानाम्
ସପ୍ତମୀ
सान्तपत्ने
सान्तपत्नयोः
सान्तपत्नेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सान्तपत्नः
सान्तपत्नौ
सान्तपत्नाः
ସମ୍ବୋଧନ
सान्तपत्न
सान्तपत्नौ
सान्तपत्नाः
ଦ୍ୱିତୀୟା
सान्तपत्नम्
सान्तपत्नौ
सान्तपत्नान्
ତୃତୀୟା
सान्तपत्नेन
सान्तपत्नाभ्याम्
सान्तपत्नैः
ଚତୁର୍ଥୀ
सान्तपत्नाय
सान्तपत्नाभ्याम्
सान्तपत्नेभ्यः
ପଞ୍ଚମୀ
सान्तपत्नात् / सान्तपत्नाद्
सान्तपत्नाभ्याम्
सान्तपत्नेभ्यः
ଷଷ୍ଠୀ
सान्तपत्नस्य
सान्तपत्नयोः
सान्तपत्नानाम्
ସପ୍ତମୀ
सान्तपत्ने
सान्तपत्नयोः
सान्तपत्नेषु