Declension of श्रद्धावत्
(Masculine)
Singular
Dual
Plural
Nominative
श्रद्धावान्
श्रद्धावन्तौ
श्रद्धावन्तः
Vocative
श्रद्धावन्
श्रद्धावन्तौ
श्रद्धावन्तः
Accusative
श्रद्धावन्तम्
श्रद्धावन्तौ
श्रद्धावतः
Instrumental
श्रद्धावता
श्रद्धावद्भ्याम्
श्रद्धावद्भिः
Dative
श्रद्धावते
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
Ablative
श्रद्धावतः
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
Genitive
श्रद्धावतः
श्रद्धावतोः
श्रद्धावताम्
Locative
श्रद्धावति
श्रद्धावतोः
श्रद्धावत्सु
Sing.
Dual
Plu.
Nomin.
श्रद्धावान्
श्रद्धावन्तौ
श्रद्धावन्तः
Vocative
श्रद्धावन्
श्रद्धावन्तौ
श्रद्धावन्तः
Accus.
श्रद्धावन्तम्
श्रद्धावन्तौ
श्रद्धावतः
Instrum.
श्रद्धावता
श्रद्धावद्भ्याम्
श्रद्धावद्भिः
Dative
श्रद्धावते
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
Ablative
श्रद्धावतः
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
Genitive
श्रद्धावतः
श्रद्धावतोः
श्रद्धावताम्
Locative
श्रद्धावति
श्रद्धावतोः
श्रद्धावत्सु
Others