Declension of श्रद्धावत्

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
Vocative
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
Accusative
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
Instrumental
श्रद्धावता
श्रद्धावद्भ्याम्
श्रद्धावद्भिः
Dative
श्रद्धावते
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
Ablative
श्रद्धावतः
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
Genitive
श्रद्धावतः
श्रद्धावतोः
श्रद्धावताम्
Locative
श्रद्धावति
श्रद्धावतोः
श्रद्धावत्सु
 
Sing.
Dual
Plu.
Nomin.
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
Vocative
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
Accus.
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
Instrum.
श्रद्धावता
श्रद्धावद्भ्याम्
श्रद्धावद्भिः
Dative
श्रद्धावते
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
Ablative
श्रद्धावतः
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
Genitive
श्रद्धावतः
श्रद्धावतोः
श्रद्धावताम्
Locative
श्रद्धावति
श्रद्धावतोः
श्रद्धावत्सु


Others