Declension of श्रद्धावती
(Feminine)
Singular
Dual
Plural
Nominative
श्रद्धावती
श्रद्धावत्यौ
श्रद्धावत्यः
Vocative
श्रद्धावति
श्रद्धावत्यौ
श्रद्धावत्यः
Accusative
श्रद्धावतीम्
श्रद्धावत्यौ
श्रद्धावतीः
Instrumental
श्रद्धावत्या
श्रद्धावतीभ्याम्
श्रद्धावतीभिः
Dative
श्रद्धावत्यै
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
Ablative
श्रद्धावत्याः
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
Genitive
श्रद्धावत्याः
श्रद्धावत्योः
श्रद्धावतीनाम्
Locative
श्रद्धावत्याम्
श्रद्धावत्योः
श्रद्धावतीषु
Sing.
Dual
Plu.
Nomin.
श्रद्धावती
श्रद्धावत्यौ
श्रद्धावत्यः
Vocative
श्रद्धावति
श्रद्धावत्यौ
श्रद्धावत्यः
Accus.
श्रद्धावतीम्
श्रद्धावत्यौ
श्रद्धावतीः
Instrum.
श्रद्धावत्या
श्रद्धावतीभ्याम्
श्रद्धावतीभिः
Dative
श्रद्धावत्यै
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
Ablative
श्रद्धावत्याः
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
Genitive
श्रद्धावत्याः
श्रद्धावत्योः
श्रद्धावतीनाम्
Locative
श्रद्धावत्याम्
श्रद्धावत्योः
श्रद्धावतीषु
Others