श्रद्दधान ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्रद्दधानः
श्रद्दधानौ
श्रद्दधानाः
ಸಂಬೋಧನ
श्रद्दधान
श्रद्दधानौ
श्रद्दधानाः
ದ್ವಿತೀಯಾ
श्रद्दधानम्
श्रद्दधानौ
श्रद्दधानान्
ತೃತೀಯಾ
श्रद्दधानेन
श्रद्दधानाभ्याम्
श्रद्दधानैः
ಚತುರ್ಥೀ
श्रद्दधानाय
श्रद्दधानाभ्याम्
श्रद्दधानेभ्यः
ಪಂಚಮೀ
श्रद्दधानात् / श्रद्दधानाद्
श्रद्दधानाभ्याम्
श्रद्दधानेभ्यः
ಷಷ್ಠೀ
श्रद्दधानस्य
श्रद्दधानयोः
श्रद्दधानानाम्
ಸಪ್ತಮೀ
श्रद्दधाने
श्रद्दधानयोः
श्रद्दधानेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्रद्दधानः
श्रद्दधानौ
श्रद्दधानाः
ಸಂಬೋಧನ
श्रद्दधान
श्रद्दधानौ
श्रद्दधानाः
ದ್ವಿತೀಯಾ
श्रद्दधानम्
श्रद्दधानौ
श्रद्दधानान्
ತೃತೀಯಾ
श्रद्दधानेन
श्रद्दधानाभ्याम्
श्रद्दधानैः
ಚತುರ್ಥೀ
श्रद्दधानाय
श्रद्दधानाभ्याम्
श्रद्दधानेभ्यः
ಪಂಚಮೀ
श्रद्दधानात् / श्रद्दधानाद्
श्रद्दधानाभ्याम्
श्रद्दधानेभ्यः
ಷಷ್ಠೀ
श्रद्दधानस्य
श्रद्दधानयोः
श्रद्दधानानाम्
ಸಪ್ತಮೀ
श्रद्दधाने
श्रद्दधानयोः
श्रद्दधानेषु
ಇತರರು