श्यायमान ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्यायमानः
श्यायमानौ
श्यायमानाः
ಸಂಬೋಧನ
श्यायमान
श्यायमानौ
श्यायमानाः
ದ್ವಿತೀಯಾ
श्यायमानम्
श्यायमानौ
श्यायमानान्
ತೃತೀಯಾ
श्यायमानेन
श्यायमानाभ्याम्
श्यायमानैः
ಚತುರ್ಥೀ
श्यायमानाय
श्यायमानाभ्याम्
श्यायमानेभ्यः
ಪಂಚಮೀ
श्यायमानात् / श्यायमानाद्
श्यायमानाभ्याम्
श्यायमानेभ्यः
ಷಷ್ಠೀ
श्यायमानस्य
श्यायमानयोः
श्यायमानानाम्
ಸಪ್ತಮೀ
श्यायमाने
श्यायमानयोः
श्यायमानेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्यायमानः
श्यायमानौ
श्यायमानाः
ಸಂಬೋಧನ
श्यायमान
श्यायमानौ
श्यायमानाः
ದ್ವಿತೀಯಾ
श्यायमानम्
श्यायमानौ
श्यायमानान्
ತೃತೀಯಾ
श्यायमानेन
श्यायमानाभ्याम्
श्यायमानैः
ಚತುರ್ಥೀ
श्यायमानाय
श्यायमानाभ्याम्
श्यायमानेभ्यः
ಪಂಚಮೀ
श्यायमानात् / श्यायमानाद्
श्यायमानाभ्याम्
श्यायमानेभ्यः
ಷಷ್ಠೀ
श्यायमानस्य
श्यायमानयोः
श्यायमानानाम्
ಸಪ್ತಮೀ
श्यायमाने
श्यायमानयोः
श्यायमानेषु
ಇತರರು