श्यामायन ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्यामायनः
श्यामायनौ
श्यामायनाः
ಸಂಬೋಧನ
श्यामायन
श्यामायनौ
श्यामायनाः
ದ್ವಿತೀಯಾ
श्यामायनम्
श्यामायनौ
श्यामायनान्
ತೃತೀಯಾ
श्यामायनेन
श्यामायनाभ्याम्
श्यामायनैः
ಚತುರ್ಥೀ
श्यामायनाय
श्यामायनाभ्याम्
श्यामायनेभ्यः
ಪಂಚಮೀ
श्यामायनात् / श्यामायनाद्
श्यामायनाभ्याम्
श्यामायनेभ्यः
ಷಷ್ಠೀ
श्यामायनस्य
श्यामायनयोः
श्यामायनानाम्
ಸಪ್ತಮೀ
श्यामायने
श्यामायनयोः
श्यामायनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्यामायनः
श्यामायनौ
श्यामायनाः
ಸಂಬೋಧನ
श्यामायन
श्यामायनौ
श्यामायनाः
ದ್ವಿತೀಯಾ
श्यामायनम्
श्यामायनौ
श्यामायनान्
ತೃತೀಯಾ
श्यामायनेन
श्यामायनाभ्याम्
श्यामायनैः
ಚತುರ್ಥೀ
श्यामायनाय
श्यामायनाभ्याम्
श्यामायनेभ्यः
ಪಂಚಮೀ
श्यामायनात् / श्यामायनाद्
श्यामायनाभ्याम्
श्यामायनेभ्यः
ಷಷ್ಠೀ
श्यामायनस्य
श्यामायनयोः
श्यामायनानाम्
ಸಪ್ತಮೀ
श्यामायने
श्यामायनयोः
श्यामायनेषु