व्रणनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
व्रणनीयः
व्रणनीयौ
व्रणनीयाः
ସମ୍ବୋଧନ
व्रणनीय
व्रणनीयौ
व्रणनीयाः
ଦ୍ୱିତୀୟା
व्रणनीयम्
व्रणनीयौ
व्रणनीयान्
ତୃତୀୟା
व्रणनीयेन
व्रणनीयाभ्याम्
व्रणनीयैः
ଚତୁର୍ଥୀ
व्रणनीयाय
व्रणनीयाभ्याम्
व्रणनीयेभ्यः
ପଞ୍ଚମୀ
व्रणनीयात् / व्रणनीयाद्
व्रणनीयाभ्याम्
व्रणनीयेभ्यः
ଷଷ୍ଠୀ
व्रणनीयस्य
व्रणनीययोः
व्रणनीयानाम्
ସପ୍ତମୀ
व्रणनीये
व्रणनीययोः
व्रणनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
व्रणनीयः
व्रणनीयौ
व्रणनीयाः
ସମ୍ବୋଧନ
व्रणनीय
व्रणनीयौ
व्रणनीयाः
ଦ୍ୱିତୀୟା
व्रणनीयम्
व्रणनीयौ
व्रणनीयान्
ତୃତୀୟା
व्रणनीयेन
व्रणनीयाभ्याम्
व्रणनीयैः
ଚତୁର୍ଥୀ
व्रणनीयाय
व्रणनीयाभ्याम्
व्रणनीयेभ्यः
ପଞ୍ଚମୀ
व्रणनीयात् / व्रणनीयाद्
व्रणनीयाभ्याम्
व्रणनीयेभ्यः
ଷଷ୍ଠୀ
व्रणनीयस्य
व्रणनीययोः
व्रणनीयानाम्
ସପ୍ତମୀ
व्रणनीये
व्रणनीययोः
व्रणनीयेषु


ଅନ୍ୟ