वैरोहित्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैरोहित्यः
वैरोहित्यौ
वैरोहित्याः
ಸಂಬೋಧನ
वैरोहित्य
वैरोहित्यौ
वैरोहित्याः
ದ್ವಿತೀಯಾ
वैरोहित्यम्
वैरोहित्यौ
वैरोहित्यान्
ತೃತೀಯಾ
वैरोहित्येन
वैरोहित्याभ्याम्
वैरोहित्यैः
ಚತುರ್ಥೀ
वैरोहित्याय
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
ಪಂಚಮೀ
वैरोहित्यात् / वैरोहित्याद्
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
ಷಷ್ಠೀ
वैरोहित्यस्य
वैरोहित्ययोः
वैरोहित्यानाम्
ಸಪ್ತಮೀ
वैरोहित्ये
वैरोहित्ययोः
वैरोहित्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैरोहित्यः
वैरोहित्यौ
वैरोहित्याः
ಸಂಬೋಧನ
वैरोहित्य
वैरोहित्यौ
वैरोहित्याः
ದ್ವಿತೀಯಾ
वैरोहित्यम्
वैरोहित्यौ
वैरोहित्यान्
ತೃತೀಯಾ
वैरोहित्येन
वैरोहित्याभ्याम्
वैरोहित्यैः
ಚತುರ್ಥೀ
वैरोहित्याय
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
ಪಂಚಮೀ
वैरोहित्यात् / वैरोहित्याद्
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
ಷಷ್ಠೀ
वैरोहित्यस्य
वैरोहित्ययोः
वैरोहित्यानाम्
ಸಪ್ತಮೀ
वैरोहित्ये
वैरोहित्ययोः
वैरोहित्येषु