वैरेय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैरेयः
वैरेयौ
वैरेयाः
ಸಂಬೋಧನ
वैरेय
वैरेयौ
वैरेयाः
ದ್ವಿತೀಯಾ
वैरेयम्
वैरेयौ
वैरेयान्
ತೃತೀಯಾ
वैरेयेण
वैरेयाभ्याम्
वैरेयैः
ಚತುರ್ಥೀ
वैरेयाय
वैरेयाभ्याम्
वैरेयेभ्यः
ಪಂಚಮೀ
वैरेयात् / वैरेयाद्
वैरेयाभ्याम्
वैरेयेभ्यः
ಷಷ್ಠೀ
वैरेयस्य
वैरेययोः
वैरेयाणाम्
ಸಪ್ತಮೀ
वैरेये
वैरेययोः
वैरेयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैरेयः
वैरेयौ
वैरेयाः
ಸಂಬೋಧನ
वैरेय
वैरेयौ
वैरेयाः
ದ್ವಿತೀಯಾ
वैरेयम्
वैरेयौ
वैरेयान्
ತೃತೀಯಾ
वैरेयेण
वैरेयाभ्याम्
वैरेयैः
ಚತುರ್ಥೀ
वैरेयाय
वैरेयाभ्याम्
वैरेयेभ्यः
ಪಂಚಮೀ
वैरेयात् / वैरेयाद्
वैरेयाभ्याम्
वैरेयेभ्यः
ಷಷ್ಠೀ
वैरेयस्य
वैरेययोः
वैरेयाणाम्
ಸಪ್ತಮೀ
वैरेये
वैरेययोः
वैरेयेषु
ಇತರರು