वैरूपाक्ष ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
ಸಂಬೋಧನ
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
ದ್ವಿತೀಯಾ
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
ತೃತೀಯಾ
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
ಚತುರ್ಥೀ
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
ಪಂಚಮೀ
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
ಷಷ್ಠೀ
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
ಸಪ್ತಮೀ
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
ಸಂಬೋಧನ
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
ದ್ವಿತೀಯಾ
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
ತೃತೀಯಾ
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
ಚತುರ್ಥೀ
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
ಪಂಚಮೀ
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
ಷಷ್ಠೀ
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
ಸಪ್ತಮೀ
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु