वैरूपाक्ष ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
ସମ୍ବୋଧନ
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
ଦ୍ୱିତୀୟା
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
ତୃତୀୟା
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
ଚତୁର୍ଥୀ
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
ପଞ୍ଚମୀ
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
ଷଷ୍ଠୀ
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
ସପ୍ତମୀ
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
ସମ୍ବୋଧନ
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
ଦ୍ୱିତୀୟା
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
ତୃତୀୟା
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
ଚତୁର୍ଥୀ
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
ପଞ୍ଚମୀ
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
ଷଷ୍ଠୀ
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
ସପ୍ତମୀ
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु