वैरत्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैरत्यः
वैरत्यौ
वैरत्याः
ಸಂಬೋಧನ
वैरत्य
वैरत्यौ
वैरत्याः
ದ್ವಿತೀಯಾ
वैरत्यम्
वैरत्यौ
वैरत्यान्
ತೃತೀಯಾ
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
ಚತುರ್ಥೀ
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
ಪಂಚಮೀ
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
ಷಷ್ಠೀ
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
ಸಪ್ತಮೀ
वैरत्ये
वैरत्ययोः
वैरत्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैरत्यः
वैरत्यौ
वैरत्याः
ಸಂಬೋಧನ
वैरत्य
वैरत्यौ
वैरत्याः
ದ್ವಿತೀಯಾ
वैरत्यम्
वैरत्यौ
वैरत्यान्
ತೃತೀಯಾ
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
ಚತುರ್ಥೀ
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
ಪಂಚಮೀ
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
ಷಷ್ಠೀ
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
ಸಪ್ತಮೀ
वैरत्ये
वैरत्ययोः
वैरत्येषु