वैरत्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैरत्यः
वैरत्यौ
वैरत्याः
ସମ୍ବୋଧନ
वैरत्य
वैरत्यौ
वैरत्याः
ଦ୍ୱିତୀୟା
वैरत्यम्
वैरत्यौ
वैरत्यान्
ତୃତୀୟା
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
ଚତୁର୍ଥୀ
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
ପଞ୍ଚମୀ
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
ଷଷ୍ଠୀ
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
ସପ୍ତମୀ
वैरत्ये
वैरत्ययोः
वैरत्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैरत्यः
वैरत्यौ
वैरत्याः
ସମ୍ବୋଧନ
वैरत्य
वैरत्यौ
वैरत्याः
ଦ୍ୱିତୀୟା
वैरत्यम्
वैरत्यौ
वैरत्यान्
ତୃତୀୟା
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
ଚତୁର୍ଥୀ
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
ପଞ୍ଚମୀ
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
ଷଷ୍ଠୀ
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
ସପ୍ତମୀ
वैरत्ये
वैरत्ययोः
वैरत्येषु