वैयात ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैयातः
वैयातौ
वैयाताः
ସମ୍ବୋଧନ
वैयात
वैयातौ
वैयाताः
ଦ୍ୱିତୀୟା
वैयातम्
वैयातौ
वैयातान्
ତୃତୀୟା
वैयातेन
वैयाताभ्याम्
वैयातैः
ଚତୁର୍ଥୀ
वैयाताय
वैयाताभ्याम्
वैयातेभ्यः
ପଞ୍ଚମୀ
वैयातात् / वैयाताद्
वैयाताभ्याम्
वैयातेभ्यः
ଷଷ୍ଠୀ
वैयातस्य
वैयातयोः
वैयातानाम्
ସପ୍ତମୀ
वैयाते
वैयातयोः
वैयातेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैयातः
वैयातौ
वैयाताः
ସମ୍ବୋଧନ
वैयात
वैयातौ
वैयाताः
ଦ୍ୱିତୀୟା
वैयातम्
वैयातौ
वैयातान्
ତୃତୀୟା
वैयातेन
वैयाताभ्याम्
वैयातैः
ଚତୁର୍ଥୀ
वैयाताय
वैयाताभ्याम्
वैयातेभ्यः
ପଞ୍ଚମୀ
वैयातात् / वैयाताद्
वैयाताभ्याम्
वैयातेभ्यः
ଷଷ୍ଠୀ
वैयातस्य
वैयातयोः
वैयातानाम्
ସପ୍ତମୀ
वैयाते
वैयातयोः
वैयातेषु