वैयाघ्र ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैयाघ्रः
वैयाघ्रौ
वैयाघ्राः
ಸಂಬೋಧನ
वैयाघ्र
वैयाघ्रौ
वैयाघ्राः
ದ್ವಿತೀಯಾ
वैयाघ्रम्
वैयाघ्रौ
वैयाघ्रान्
ತೃತೀಯಾ
वैयाघ्रेण
वैयाघ्राभ्याम्
वैयाघ्रैः
ಚತುರ್ಥೀ
वैयाघ्राय
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
ಪಂಚಮೀ
वैयाघ्रात् / वैयाघ्राद्
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
ಷಷ್ಠೀ
वैयाघ्रस्य
वैयाघ्रयोः
वैयाघ्राणाम्
ಸಪ್ತಮೀ
वैयाघ्रे
वैयाघ्रयोः
वैयाघ्रेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैयाघ्रः
वैयाघ्रौ
वैयाघ्राः
ಸಂಬೋಧನ
वैयाघ्र
वैयाघ्रौ
वैयाघ्राः
ದ್ವಿತೀಯಾ
वैयाघ्रम्
वैयाघ्रौ
वैयाघ्रान्
ತೃತೀಯಾ
वैयाघ्रेण
वैयाघ्राभ्याम्
वैयाघ्रैः
ಚತುರ್ಥೀ
वैयाघ्राय
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
ಪಂಚಮೀ
वैयाघ्रात् / वैयाघ्राद्
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
ಷಷ್ಠೀ
वैयाघ्रस्य
वैयाघ्रयोः
वैयाघ्राणाम्
ಸಪ್ತಮೀ
वैयाघ्रे
वैयाघ्रयोः
वैयाघ्रेषु