वैयाघ्र ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैयाघ्रः
वैयाघ्रौ
वैयाघ्राः
ସମ୍ବୋଧନ
वैयाघ्र
वैयाघ्रौ
वैयाघ्राः
ଦ୍ୱିତୀୟା
वैयाघ्रम्
वैयाघ्रौ
वैयाघ्रान्
ତୃତୀୟା
वैयाघ्रेण
वैयाघ्राभ्याम्
वैयाघ्रैः
ଚତୁର୍ଥୀ
वैयाघ्राय
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
ପଞ୍ଚମୀ
वैयाघ्रात् / वैयाघ्राद्
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
ଷଷ୍ଠୀ
वैयाघ्रस्य
वैयाघ्रयोः
वैयाघ्राणाम्
ସପ୍ତମୀ
वैयाघ्रे
वैयाघ्रयोः
वैयाघ्रेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैयाघ्रः
वैयाघ्रौ
वैयाघ्राः
ସମ୍ବୋଧନ
वैयाघ्र
वैयाघ्रौ
वैयाघ्राः
ଦ୍ୱିତୀୟା
वैयाघ्रम्
वैयाघ्रौ
वैयाघ्रान्
ତୃତୀୟା
वैयाघ्रेण
वैयाघ्राभ्याम्
वैयाघ्रैः
ଚତୁର୍ଥୀ
वैयाघ्राय
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
ପଞ୍ଚମୀ
वैयाघ्रात् / वैयाघ्राद्
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
ଷଷ୍ଠୀ
वैयाघ्रस्य
वैयाघ्रयोः
वैयाघ्राणाम्
ସପ୍ତମୀ
वैयाघ्रे
वैयाघ्रयोः
वैयाघ्रेषु