वैमात्रेय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैमात्रेयः
वैमात्रेयौ
वैमात्रेयाः
ಸಂಬೋಧನ
वैमात्रेय
वैमात्रेयौ
वैमात्रेयाः
ದ್ವಿತೀಯಾ
वैमात्रेयम्
वैमात्रेयौ
वैमात्रेयान्
ತೃತೀಯಾ
वैमात्रेयेण
वैमात्रेयाभ्याम्
वैमात्रेयैः
ಚತುರ್ಥೀ
वैमात्रेयाय
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
ಪಂಚಮೀ
वैमात्रेयात् / वैमात्रेयाद्
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
ಷಷ್ಠೀ
वैमात्रेयस्य
वैमात्रेययोः
वैमात्रेयाणाम्
ಸಪ್ತಮೀ
वैमात्रेये
वैमात्रेययोः
वैमात्रेयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैमात्रेयः
वैमात्रेयौ
वैमात्रेयाः
ಸಂಬೋಧನ
वैमात्रेय
वैमात्रेयौ
वैमात्रेयाः
ದ್ವಿತೀಯಾ
वैमात्रेयम्
वैमात्रेयौ
वैमात्रेयान्
ತೃತೀಯಾ
वैमात्रेयेण
वैमात्रेयाभ्याम्
वैमात्रेयैः
ಚತುರ್ಥೀ
वैमात्रेयाय
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
ಪಂಚಮೀ
वैमात्रेयात् / वैमात्रेयाद्
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
ಷಷ್ಠೀ
वैमात्रेयस्य
वैमात्रेययोः
वैमात्रेयाणाम्
ಸಪ್ತಮೀ
वैमात्रेये
वैमात्रेययोः
वैमात्रेयेषु