वैमन ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैमनः
वैमनौ
वैमनाः
ಸಂಬೋಧನ
वैमन
वैमनौ
वैमनाः
ದ್ವಿತೀಯಾ
वैमनम्
वैमनौ
वैमनान्
ತೃತೀಯಾ
वैमनेन
वैमनाभ्याम्
वैमनैः
ಚತುರ್ಥೀ
वैमनाय
वैमनाभ्याम्
वैमनेभ्यः
ಪಂಚಮೀ
वैमनात् / वैमनाद्
वैमनाभ्याम्
वैमनेभ्यः
ಷಷ್ಠೀ
वैमनस्य
वैमनयोः
वैमनानाम्
ಸಪ್ತಮೀ
वैमने
वैमनयोः
वैमनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैमनः
वैमनौ
वैमनाः
ಸಂಬೋಧನ
वैमन
वैमनौ
वैमनाः
ದ್ವಿತೀಯಾ
वैमनम्
वैमनौ
वैमनान्
ತೃತೀಯಾ
वैमनेन
वैमनाभ्याम्
वैमनैः
ಚತುರ್ಥೀ
वैमनाय
वैमनाभ्याम्
वैमनेभ्यः
ಪಂಚಮೀ
वैमनात् / वैमनाद्
वैमनाभ्याम्
वैमनेभ्यः
ಷಷ್ಠೀ
वैमनस्य
वैमनयोः
वैमनानाम्
ಸಪ್ತಮೀ
वैमने
वैमनयोः
वैमनेषु


ಇತರರು