वैमत्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैमत्यः
वैमत्यौ
वैमत्याः
ಸಂಬೋಧನ
वैमत्य
वैमत्यौ
वैमत्याः
ದ್ವಿತೀಯಾ
वैमत्यम्
वैमत्यौ
वैमत्यान्
ತೃತೀಯಾ
वैमत्येन
वैमत्याभ्याम्
वैमत्यैः
ಚತುರ್ಥೀ
वैमत्याय
वैमत्याभ्याम्
वैमत्येभ्यः
ಪಂಚಮೀ
वैमत्यात् / वैमत्याद्
वैमत्याभ्याम्
वैमत्येभ्यः
ಷಷ್ಠೀ
वैमत्यस्य
वैमत्ययोः
वैमत्यानाम्
ಸಪ್ತಮೀ
वैमत्ये
वैमत्ययोः
वैमत्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैमत्यः
वैमत्यौ
वैमत्याः
ಸಂಬೋಧನ
वैमत्य
वैमत्यौ
वैमत्याः
ದ್ವಿತೀಯಾ
वैमत्यम्
वैमत्यौ
वैमत्यान्
ತೃತೀಯಾ
वैमत्येन
वैमत्याभ्याम्
वैमत्यैः
ಚತುರ್ಥೀ
वैमत्याय
वैमत्याभ्याम्
वैमत्येभ्यः
ಪಂಚಮೀ
वैमत्यात् / वैमत्याद्
वैमत्याभ्याम्
वैमत्येभ्यः
ಷಷ್ಠೀ
वैमत्यस्य
वैमत्ययोः
वैमत्यानाम्
ಸಪ್ತಮೀ
वैमत्ये
वैमत्ययोः
वैमत्येषु