वैमत्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैमत्यः
वैमत्यौ
वैमत्याः
ସମ୍ବୋଧନ
वैमत्य
वैमत्यौ
वैमत्याः
ଦ୍ୱିତୀୟା
वैमत्यम्
वैमत्यौ
वैमत्यान्
ତୃତୀୟା
वैमत्येन
वैमत्याभ्याम्
वैमत्यैः
ଚତୁର୍ଥୀ
वैमत्याय
वैमत्याभ्याम्
वैमत्येभ्यः
ପଞ୍ଚମୀ
वैमत्यात् / वैमत्याद्
वैमत्याभ्याम्
वैमत्येभ्यः
ଷଷ୍ଠୀ
वैमत्यस्य
वैमत्ययोः
वैमत्यानाम्
ସପ୍ତମୀ
वैमत्ये
वैमत्ययोः
वैमत्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैमत्यः
वैमत्यौ
वैमत्याः
ସମ୍ବୋଧନ
वैमत्य
वैमत्यौ
वैमत्याः
ଦ୍ୱିତୀୟା
वैमत्यम्
वैमत्यौ
वैमत्यान्
ତୃତୀୟା
वैमत्येन
वैमत्याभ्याम्
वैमत्यैः
ଚତୁର୍ଥୀ
वैमत्याय
वैमत्याभ्याम्
वैमत्येभ्यः
ପଞ୍ଚମୀ
वैमत्यात् / वैमत्याद्
वैमत्याभ्याम्
वैमत्येभ्यः
ଷଷ୍ଠୀ
वैमत्यस्य
वैमत्ययोः
वैमत्यानाम्
ସପ୍ତମୀ
वैमत्ये
वैमत्ययोः
वैमत्येषु