वैभीतक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैभीतकः
वैभीतकौ
वैभीतकाः
ಸಂಬೋಧನ
वैभीतक
वैभीतकौ
वैभीतकाः
ದ್ವಿತೀಯಾ
वैभीतकम्
वैभीतकौ
वैभीतकान्
ತೃತೀಯಾ
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
ಚತುರ್ಥೀ
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
ಪಂಚಮೀ
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
ಷಷ್ಠೀ
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
ಸಪ್ತಮೀ
वैभीतके
वैभीतकयोः
वैभीतकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैभीतकः
वैभीतकौ
वैभीतकाः
ಸಂಬೋಧನ
वैभीतक
वैभीतकौ
वैभीतकाः
ದ್ವಿತೀಯಾ
वैभीतकम्
वैभीतकौ
वैभीतकान्
ತೃತೀಯಾ
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
ಚತುರ್ಥೀ
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
ಪಂಚಮೀ
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
ಷಷ್ಠೀ
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
ಸಪ್ತಮೀ
वैभीतके
वैभीतकयोः
वैभीतकेषु


ಇತರರು