वैभीतक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैभीतकः
वैभीतकौ
वैभीतकाः
ସମ୍ବୋଧନ
वैभीतक
वैभीतकौ
वैभीतकाः
ଦ୍ୱିତୀୟା
वैभीतकम्
वैभीतकौ
वैभीतकान्
ତୃତୀୟା
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
ଚତୁର୍ଥୀ
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
ପଞ୍ଚମୀ
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
ଷଷ୍ଠୀ
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
ସପ୍ତମୀ
वैभीतके
वैभीतकयोः
वैभीतकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैभीतकः
वैभीतकौ
वैभीतकाः
ସମ୍ବୋଧନ
वैभीतक
वैभीतकौ
वैभीतकाः
ଦ୍ୱିତୀୟା
वैभीतकम्
वैभीतकौ
वैभीतकान्
ତୃତୀୟା
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
ଚତୁର୍ଥୀ
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
ପଞ୍ଚମୀ
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
ଷଷ୍ଠୀ
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
ସପ୍ତମୀ
वैभीतके
वैभीतकयोः
वैभीतकेषु
ଅନ୍ୟ