वैबोधिक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैबोधिकः
वैबोधिकौ
वैबोधिकाः
संबोधन
वैबोधिक
वैबोधिकौ
वैबोधिकाः
द्वितीया
वैबोधिकम्
वैबोधिकौ
वैबोधिकान्
तृतीया
वैबोधिकेन
वैबोधिकाभ्याम्
वैबोधिकैः
चतुर्थी
वैबोधिकाय
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
पंचमी
वैबोधिकात् / वैबोधिकाद्
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
षष्ठी
वैबोधिकस्य
वैबोधिकयोः
वैबोधिकानाम्
सप्तमी
वैबोधिके
वैबोधिकयोः
वैबोधिकेषु
 
एक
द्वि
अनेक
प्रथमा
वैबोधिकः
वैबोधिकौ
वैबोधिकाः
सम्बोधन
वैबोधिक
वैबोधिकौ
वैबोधिकाः
द्वितीया
वैबोधिकम्
वैबोधिकौ
वैबोधिकान्
तृतीया
वैबोधिकेन
वैबोधिकाभ्याम्
वैबोधिकैः
चतुर्थी
वैबोधिकाय
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
पञ्चमी
वैबोधिकात् / वैबोधिकाद्
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
षष्ठी
वैबोधिकस्य
वैबोधिकयोः
वैबोधिकानाम्
सप्तमी
वैबोधिके
वैबोधिकयोः
वैबोधिकेषु