वैपाश ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैपाशः
वैपाशौ
वैपाशाः
ಸಂಬೋಧನ
वैपाश
वैपाशौ
वैपाशाः
ದ್ವಿತೀಯಾ
वैपाशम्
वैपाशौ
वैपाशान्
ತೃತೀಯಾ
वैपाशेन
वैपाशाभ्याम्
वैपाशैः
ಚತುರ್ಥೀ
वैपाशाय
वैपाशाभ्याम्
वैपाशेभ्यः
ಪಂಚಮೀ
वैपाशात् / वैपाशाद्
वैपाशाभ्याम्
वैपाशेभ्यः
ಷಷ್ಠೀ
वैपाशस्य
वैपाशयोः
वैपाशानाम्
ಸಪ್ತಮೀ
वैपाशे
वैपाशयोः
वैपाशेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैपाशः
वैपाशौ
वैपाशाः
ಸಂಬೋಧನ
वैपाश
वैपाशौ
वैपाशाः
ದ್ವಿತೀಯಾ
वैपाशम्
वैपाशौ
वैपाशान्
ತೃತೀಯಾ
वैपाशेन
वैपाशाभ्याम्
वैपाशैः
ಚತುರ್ಥೀ
वैपाशाय
वैपाशाभ्याम्
वैपाशेभ्यः
ಪಂಚಮೀ
वैपाशात् / वैपाशाद्
वैपाशाभ्याम्
वैपाशेभ्यः
ಷಷ್ಠೀ
वैपाशस्य
वैपाशयोः
वैपाशानाम्
ಸಪ್ತಮೀ
वैपाशे
वैपाशयोः
वैपाशेषु