वैन्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैन्यः
वैन्यौ
वैन्याः
ಸಂಬೋಧನ
वैन्य
वैन्यौ
वैन्याः
ದ್ವಿತೀಯಾ
वैन्यम्
वैन्यौ
वैन्यान्
ತೃತೀಯಾ
वैन्येन
वैन्याभ्याम्
वैन्यैः
ಚತುರ್ಥೀ
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
ಪಂಚಮೀ
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
ಷಷ್ಠೀ
वैन्यस्य
वैन्ययोः
वैन्यानाम्
ಸಪ್ತಮೀ
वैन्ये
वैन्ययोः
वैन्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैन्यः
वैन्यौ
वैन्याः
ಸಂಬೋಧನ
वैन्य
वैन्यौ
वैन्याः
ದ್ವಿತೀಯಾ
वैन्यम्
वैन्यौ
वैन्यान्
ತೃತೀಯಾ
वैन्येन
वैन्याभ्याम्
वैन्यैः
ಚತುರ್ಥೀ
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
ಪಂಚಮೀ
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
ಷಷ್ಠೀ
वैन्यस्य
वैन्ययोः
वैन्यानाम्
ಸಪ್ತಮೀ
वैन्ये
वैन्ययोः
वैन्येषु