वैन्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैन्यः
वैन्यौ
वैन्याः
ସମ୍ବୋଧନ
वैन्य
वैन्यौ
वैन्याः
ଦ୍ୱିତୀୟା
वैन्यम्
वैन्यौ
वैन्यान्
ତୃତୀୟା
वैन्येन
वैन्याभ्याम्
वैन्यैः
ଚତୁର୍ଥୀ
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
ପଞ୍ଚମୀ
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
ଷଷ୍ଠୀ
वैन्यस्य
वैन्ययोः
वैन्यानाम्
ସପ୍ତମୀ
वैन्ये
वैन्ययोः
वैन्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैन्यः
वैन्यौ
वैन्याः
ସମ୍ବୋଧନ
वैन्य
वैन्यौ
वैन्याः
ଦ୍ୱିତୀୟା
वैन्यम्
वैन्यौ
वैन्यान्
ତୃତୀୟା
वैन्येन
वैन्याभ्याम्
वैन्यैः
ଚତୁର୍ଥୀ
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
ପଞ୍ଚମୀ
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
ଷଷ୍ଠୀ
वैन्यस्य
वैन्ययोः
वैन्यानाम्
ସପ୍ତମୀ
वैन्ये
वैन्ययोः
वैन्येषु