वैनद ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैनदः
वैनदौ
वैनदाः
ಸಂಬೋಧನ
वैनद
वैनदौ
वैनदाः
ದ್ವಿತೀಯಾ
वैनदम्
वैनदौ
वैनदान्
ತೃತೀಯಾ
वैनदेन
वैनदाभ्याम्
वैनदैः
ಚತುರ್ಥೀ
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
ಪಂಚಮೀ
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
ಷಷ್ಠೀ
वैनदस्य
वैनदयोः
वैनदानाम्
ಸಪ್ತಮೀ
वैनदे
वैनदयोः
वैनदेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैनदः
वैनदौ
वैनदाः
ಸಂಬೋಧನ
वैनद
वैनदौ
वैनदाः
ದ್ವಿತೀಯಾ
वैनदम्
वैनदौ
वैनदान्
ತೃತೀಯಾ
वैनदेन
वैनदाभ्याम्
वैनदैः
ಚತುರ್ಥೀ
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
ಪಂಚಮೀ
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
ಷಷ್ಠೀ
वैनदस्य
वैनदयोः
वैनदानाम्
ಸಪ್ತಮೀ
वैनदे
वैनदयोः
वैनदेषु


ಇತರರು