वैध ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैधः
वैधौ
वैधाः
ಸಂಬೋಧನ
वैध
वैधौ
वैधाः
ದ್ವಿತೀಯಾ
वैधम्
वैधौ
वैधान्
ತೃತೀಯಾ
वैधेन
वैधाभ्याम्
वैधैः
ಚತುರ್ಥೀ
वैधाय
वैधाभ्याम्
वैधेभ्यः
ಪಂಚಮೀ
वैधात् / वैधाद्
वैधाभ्याम्
वैधेभ्यः
ಷಷ್ಠೀ
वैधस्य
वैधयोः
वैधानाम्
ಸಪ್ತಮೀ
वैधे
वैधयोः
वैधेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैधः
वैधौ
वैधाः
ಸಂಬೋಧನ
वैध
वैधौ
वैधाः
ದ್ವಿತೀಯಾ
वैधम्
वैधौ
वैधान्
ತೃತೀಯಾ
वैधेन
वैधाभ्याम्
वैधैः
ಚತುರ್ಥೀ
वैधाय
वैधाभ्याम्
वैधेभ्यः
ಪಂಚಮೀ
वैधात् / वैधाद्
वैधाभ्याम्
वैधेभ्यः
ಷಷ್ಠೀ
वैधस्य
वैधयोः
वैधानाम्
ಸಪ್ತಮೀ
वैधे
वैधयोः
वैधेषु


ಇತರರು