वैधवेय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैधवेयः
वैधवेयौ
वैधवेयाः
ಸಂಬೋಧನ
वैधवेय
वैधवेयौ
वैधवेयाः
ದ್ವಿತೀಯಾ
वैधवेयम्
वैधवेयौ
वैधवेयान्
ತೃತೀಯಾ
वैधवेयेन
वैधवेयाभ्याम्
वैधवेयैः
ಚತುರ್ಥೀ
वैधवेयाय
वैधवेयाभ्याम्
वैधवेयेभ्यः
ಪಂಚಮೀ
वैधवेयात् / वैधवेयाद्
वैधवेयाभ्याम्
वैधवेयेभ्यः
ಷಷ್ಠೀ
वैधवेयस्य
वैधवेययोः
वैधवेयानाम्
ಸಪ್ತಮೀ
वैधवेये
वैधवेययोः
वैधवेयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैधवेयः
वैधवेयौ
वैधवेयाः
ಸಂಬೋಧನ
वैधवेय
वैधवेयौ
वैधवेयाः
ದ್ವಿತೀಯಾ
वैधवेयम्
वैधवेयौ
वैधवेयान्
ತೃತೀಯಾ
वैधवेयेन
वैधवेयाभ्याम्
वैधवेयैः
ಚತುರ್ಥೀ
वैधवेयाय
वैधवेयाभ्याम्
वैधवेयेभ्यः
ಪಂಚಮೀ
वैधवेयात् / वैधवेयाद्
वैधवेयाभ्याम्
वैधवेयेभ्यः
ಷಷ್ಠೀ
वैधवेयस्य
वैधवेययोः
वैधवेयानाम्
ಸಪ್ತಮೀ
वैधवेये
वैधवेययोः
वैधवेयेषु