वैद ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैदः
वैदौ
वैदाः
ಸಂಬೋಧನ
वैद
वैदौ
वैदाः
ದ್ವಿತೀಯಾ
वैदम्
वैदौ
वैदान्
ತೃತೀಯಾ
वैदेन
वैदाभ्याम्
वैदैः
ಚತುರ್ಥೀ
वैदाय
वैदाभ्याम्
वैदेभ्यः
ಪಂಚಮೀ
वैदात् / वैदाद्
वैदाभ्याम्
वैदेभ्यः
ಷಷ್ಠೀ
वैदस्य
वैदयोः
वैदानाम्
ಸಪ್ತಮೀ
वैदे
वैदयोः
वैदेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैदः
वैदौ
वैदाः
ಸಂಬೋಧನ
वैद
वैदौ
वैदाः
ದ್ವಿತೀಯಾ
वैदम्
वैदौ
वैदान्
ತೃತೀಯಾ
वैदेन
वैदाभ्याम्
वैदैः
ಚತುರ್ಥೀ
वैदाय
वैदाभ्याम्
वैदेभ्यः
ಪಂಚಮೀ
वैदात् / वैदाद्
वैदाभ्याम्
वैदेभ्यः
ಷಷ್ಠೀ
वैदस्य
वैदयोः
वैदानाम्
ಸಪ್ತಮೀ
वैदे
वैदयोः
वैदेषु


ಇತರರು