वैद्वस ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैद्वसः
वैद्वसौ
वैद्वसाः
ಸಂಬೋಧನ
वैद्वस
वैद्वसौ
वैद्वसाः
ದ್ವಿತೀಯಾ
वैद्वसम्
वैद्वसौ
वैद्वसान्
ತೃತೀಯಾ
वैद्वसेन
वैद्वसाभ्याम्
वैद्वसैः
ಚತುರ್ಥೀ
वैद्वसाय
वैद्वसाभ्याम्
वैद्वसेभ्यः
ಪಂಚಮೀ
वैद्वसात् / वैद्वसाद्
वैद्वसाभ्याम्
वैद्वसेभ्यः
ಷಷ್ಠೀ
वैद्वसस्य
वैद्वसयोः
वैद्वसानाम्
ಸಪ್ತಮೀ
वैद्वसे
वैद्वसयोः
वैद्वसेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैद्वसः
वैद्वसौ
वैद्वसाः
ಸಂಬೋಧನ
वैद्वस
वैद्वसौ
वैद्वसाः
ದ್ವಿತೀಯಾ
वैद्वसम्
वैद्वसौ
वैद्वसान्
ತೃತೀಯಾ
वैद्वसेन
वैद्वसाभ्याम्
वैद्वसैः
ಚತುರ್ಥೀ
वैद्वसाय
वैद्वसाभ्याम्
वैद्वसेभ्यः
ಪಂಚಮೀ
वैद्वसात् / वैद्वसाद्
वैद्वसाभ्याम्
वैद्वसेभ्यः
ಷಷ್ಠೀ
वैद्वसस्य
वैद्वसयोः
वैद्वसानाम्
ಸಪ್ತಮೀ
वैद्वसे
वैद्वसयोः
वैद्वसेषु
ಇತರರು