वैद्वन ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैद्वनः
वैद्वनौ
वैद्वनाः
ಸಂಬೋಧನ
वैद्वन
वैद्वनौ
वैद्वनाः
ದ್ವಿತೀಯಾ
वैद्वनम्
वैद्वनौ
वैद्वनान्
ತೃತೀಯಾ
वैद्वनेन
वैद्वनाभ्याम्
वैद्वनैः
ಚತುರ್ಥೀ
वैद्वनाय
वैद्वनाभ्याम्
वैद्वनेभ्यः
ಪಂಚಮೀ
वैद्वनात् / वैद्वनाद्
वैद्वनाभ्याम्
वैद्वनेभ्यः
ಷಷ್ಠೀ
वैद्वनस्य
वैद्वनयोः
वैद्वनानाम्
ಸಪ್ತಮೀ
वैद्वने
वैद्वनयोः
वैद्वनेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैद्वनः
वैद्वनौ
वैद्वनाः
ಸಂಬೋಧನ
वैद्वन
वैद्वनौ
वैद्वनाः
ದ್ವಿತೀಯಾ
वैद्वनम्
वैद्वनौ
वैद्वनान्
ತೃತೀಯಾ
वैद्वनेन
वैद्वनाभ्याम्
वैद्वनैः
ಚತುರ್ಥೀ
वैद्वनाय
वैद्वनाभ्याम्
वैद्वनेभ्यः
ಪಂಚಮೀ
वैद्वनात् / वैद्वनाद्
वैद्वनाभ्याम्
वैद्वनेभ्यः
ಷಷ್ಠೀ
वैद्वनस्य
वैद्वनयोः
वैद्वनानाम्
ಸಪ್ತಮೀ
वैद्वने
वैद्वनयोः
वैद्वनेषु
ಇತರರು