वैद्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैद्यः
वैद्यौ
वैद्याः
ಸಂಬೋಧನ
वैद्य
वैद्यौ
वैद्याः
ದ್ವಿತೀಯಾ
वैद्यम्
वैद्यौ
वैद्यान्
ತೃತೀಯಾ
वैद्येन
वैद्याभ्याम्
वैद्यैः
ಚತುರ್ಥೀ
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
ಪಂಚಮೀ
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
ಷಷ್ಠೀ
वैद्यस्य
वैद्ययोः
वैद्यानाम्
ಸಪ್ತಮೀ
वैद्ये
वैद्ययोः
वैद्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैद्यः
वैद्यौ
वैद्याः
ಸಂಬೋಧನ
वैद्य
वैद्यौ
वैद्याः
ದ್ವಿತೀಯಾ
वैद्यम्
वैद्यौ
वैद्यान्
ತೃತೀಯಾ
वैद्येन
वैद्याभ्याम्
वैद्यैः
ಚತುರ್ಥೀ
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
ಪಂಚಮೀ
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
ಷಷ್ಠೀ
वैद्यस्य
वैद्ययोः
वैद्यानाम्
ಸಪ್ತಮೀ
वैद्ये
वैद्ययोः
वैद्येषु
ಇತರರು