वैद्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैद्यः
वैद्यौ
वैद्याः
ସମ୍ବୋଧନ
वैद्य
वैद्यौ
वैद्याः
ଦ୍ୱିତୀୟା
वैद्यम्
वैद्यौ
वैद्यान्
ତୃତୀୟା
वैद्येन
वैद्याभ्याम्
वैद्यैः
ଚତୁର୍ଥୀ
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
ପଞ୍ଚମୀ
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
ଷଷ୍ଠୀ
वैद्यस्य
वैद्ययोः
वैद्यानाम्
ସପ୍ତମୀ
वैद्ये
वैद्ययोः
वैद्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैद्यः
वैद्यौ
वैद्याः
ସମ୍ବୋଧନ
वैद्य
वैद्यौ
वैद्याः
ଦ୍ୱିତୀୟା
वैद्यम्
वैद्यौ
वैद्यान्
ତୃତୀୟା
वैद्येन
वैद्याभ्याम्
वैद्यैः
ଚତୁର୍ଥୀ
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
ପଞ୍ଚମୀ
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
ଷଷ୍ଠୀ
वैद्यस्य
वैद्ययोः
वैद्यानाम्
ସପ୍ତମୀ
वैद्ये
वैद्ययोः
वैद्येषु
ଅନ୍ୟ