वैद्यामाथिक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैद्यामाथिकः
वैद्यामाथिकौ
वैद्यामाथिकाः
ಸಂಬೋಧನ
वैद्यामाथिक
वैद्यामाथिकौ
वैद्यामाथिकाः
ದ್ವಿತೀಯಾ
वैद्यामाथिकम्
वैद्यामाथिकौ
वैद्यामाथिकान्
ತೃತೀಯಾ
वैद्यामाथिकेन
वैद्यामाथिकाभ्याम्
वैद्यामाथिकैः
ಚತುರ್ಥೀ
वैद्यामाथिकाय
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
ಪಂಚಮೀ
वैद्यामाथिकात् / वैद्यामाथिकाद्
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
ಷಷ್ಠೀ
वैद्यामाथिकस्य
वैद्यामाथिकयोः
वैद्यामाथिकानाम्
ಸಪ್ತಮೀ
वैद्यामाथिके
वैद्यामाथिकयोः
वैद्यामाथिकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैद्यामाथिकः
वैद्यामाथिकौ
वैद्यामाथिकाः
ಸಂಬೋಧನ
वैद्यामाथिक
वैद्यामाथिकौ
वैद्यामाथिकाः
ದ್ವಿತೀಯಾ
वैद्यामाथिकम्
वैद्यामाथिकौ
वैद्यामाथिकान्
ತೃತೀಯಾ
वैद्यामाथिकेन
वैद्यामाथिकाभ्याम्
वैद्यामाथिकैः
ಚತುರ್ಥೀ
वैद्यामाथिकाय
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
ಪಂಚಮೀ
वैद्यामाथिकात् / वैद्यामाथिकाद्
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
ಷಷ್ಠೀ
वैद्यामाथिकस्य
वैद्यामाथिकयोः
वैद्यामाथिकानाम्
ಸಪ್ತಮೀ
वैद्यामाथिके
वैद्यामाथिकयोः
वैद्यामाथिकेषु