Declension of वैदेह

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैदेहः
वैदेहौ
वैदेहाः
Vocative
वैदेह
वैदेहौ
वैदेहाः
Accusative
वैदेहम्
वैदेहौ
वैदेहान्
Instrumental
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
Dative
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
Ablative
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
Genitive
वैदेहस्य
वैदेहयोः
वैदेहानाम्
Locative
वैदेहे
वैदेहयोः
वैदेहेषु
 
Sing.
Dual
Plu.
Nomin.
वैदेहः
वैदेहौ
वैदेहाः
Vocative
वैदेह
वैदेहौ
वैदेहाः
Accus.
वैदेहम्
वैदेहौ
वैदेहान्
Instrum.
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
Dative
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
Ablative
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
Genitive
वैदेहस्य
वैदेहयोः
वैदेहानाम्
Locative
वैदेहे
वैदेहयोः
वैदेहेषु


Others