Declension of वैदेह - तद्राज

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैदेहः
वैदेहौ
विदेहाः
Vocative
वैदेह
वैदेहौ
विदेहाः
Accusative
वैदेहम्
वैदेहौ
विदेहान्
Instrumental
वैदेहेन
वैदेहाभ्याम्
विदेहैः
Dative
वैदेहाय
वैदेहाभ्याम्
विदेहेभ्यः
Ablative
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
विदेहेभ्यः
Genitive
वैदेहस्य
वैदेहयोः
विदेहानाम्
Locative
वैदेहे
वैदेहयोः
विदेहेषु
 
Sing.
Dual
Plu.
Nomin.
वैदेहः
वैदेहौ
विदेहाः
Vocative
वैदेह
वैदेहौ
विदेहाः
Accus.
वैदेहम्
वैदेहौ
विदेहान्
Instrum.
वैदेहेन
वैदेहाभ्याम्
विदेहैः
Dative
वैदेहाय
वैदेहाभ्याम्
विदेहेभ्यः
Ablative
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
विदेहेभ्यः
Genitive
वैदेहस्य
वैदेहयोः
विदेहानाम्
Locative
वैदेहे
वैदेहयोः
विदेहेषु


Others