Declension of वैदेह

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
वैदेहम्
वैदेहे
वैदेहानि
Vocative
वैदेह
वैदेहे
वैदेहानि
Accusative
वैदेहम्
वैदेहे
वैदेहानि
Instrumental
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
Dative
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
Ablative
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
Genitive
वैदेहस्य
वैदेहयोः
वैदेहानाम्
Locative
वैदेहे
वैदेहयोः
वैदेहेषु
 
Sing.
Dual
Plu.
Nomin.
वैदेहम्
वैदेहे
वैदेहानि
Vocative
वैदेह
वैदेहे
वैदेहानि
Accus.
वैदेहम्
वैदेहे
वैदेहानि
Instrum.
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
Dative
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
Ablative
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
Genitive
वैदेहस्य
वैदेहयोः
वैदेहानाम्
Locative
वैदेहे
वैदेहयोः
वैदेहेषु


Others